वांछित मन्त्र चुनें
देवता: अग्निः ऋषि: विरुपः छन्द: गायत्री स्वर: षड्जः

यस्याजु॑षन्नम॒स्विन॒: शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥

अंग्रेज़ी लिप्यंतरण

yasyājuṣan namasvinaḥ śamīm adurmakhasya vā | taṁ ghed agnir vṛdhāvati ||

पद पाठ

यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ । तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥ ८.७५.१४

ऋग्वेद » मण्डल:8» सूक्त:75» मन्त्र:14 | अष्टक:6» अध्याय:5» वर्ग:26» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:14


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे जगदाधार ! तू (गविष्टये) गौ आदि पशुओं की प्राप्ति के लिये (कुवित्) बहुत (रयिम्) सम्पत्ति (नः) हम लोगों को (सुसंवेषिषः) दीजिये। हे भगवन् ! तू (उरुकृत्) बहुत करनेवाला है, इसलिये (नः) हम लोगों की सब वस्तु को (उरु) बहुत (कृधि) कर ॥११॥
भावार्थभाषाः - हम मनुष्य गौ आदि पशुओं को पाल कर उसके दुग्ध घृत आदि से यज्ञकर्म करके लोकोपकार करें ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अग्ने ! गविष्टये=गोप्रभृतिपशूनां प्राप्तये। नः=अस्मान्। कुवित्=बहु। रयिम्=सम्पत्तिम्। सु+संवेषिषः=प्रापय। हे भगवन् ! त्वं उरुकृदसि। नः=अस्माकं सर्वं वस्तु। उरु=महत्। कृधि=कुरु ॥११॥